B 116-10 Āsavamāṃsamatsyavidhāna

Manuscript culture infobox

Filmed in: B 116/10
Title: Āsavamāṃsamatsyavidhāna
Dimensions: 31.5 x 14 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5153
Remarks:

Reel No. B 116/10

Inventory No. 4228

Title Āśavādīvidhāna

Remarks an alternative title is Āsavamāṃsamatsyavidhāna

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 14.0 cm

Binding Hole

Folios 14

Lines per Folio 10

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word guruḥ of the verso

Place of Deposit NAK

Accession No. 5/5153

Manuscript Features

Explains about pañcamakāra

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

athāsavavidhānam ||

vinā dravyādivāsena na smaren na japet tathā ||
ye smaraṃti mahāmūḍhā (2) teṣāṃ duḥkhaṃ pade pade ||

nāsavena vinā maṃtraṃ vinā maṃtreṇa āsavaṃ ||
parasparavirodhitvāt kathaṃ pūjā vidhīyate ||

(3) tatsaṃśayanivṛttiṃ ca jñātvā gurumukhād yajet ||
vīkṣaṇasparśanadhyānamaṃtramudrāviśodhanaiḥ (!) || (fol. 1r1–3)

End

vīṇāvādyavinodagītaniratāṃ nīlāṃśukollāsinīm ||
viṃ(8)boṣṭhī navayauvakārdracaraṇām ākarṇya keśāṃśukām ||
hṛdyāṃgīṃ sitakhaṇḍa uṇḍaladharāṃ māṇikyabhuṣojjva(9)lām ||
mātaṃgī (!) praṇato smi susmitamukhīṃ devīṃ śukaśyāmalāṃ

kaulikai (!) chāktisahitais (!) taduchiṣṭaṃ (!) tu sevayet
(10) svaśaktiṃ vīraśaktiṃ vā dīkṣitāṃ gururūpiṇīm ||
pāpayitvā piven madyaṃ miti (!) śāstrasya niścayaḥ ||    ||    ||
tataḥ gurvādibhyaḥ pātranivedanam ||    || (fol. 14r7–10)

Microfilm Details

Reel No. B 116/10

Date of Filming 07-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 04-07-2006