B 116-10 Āsavamāṃsamatsyavidhāna
Manuscript culture infobox
Filmed in: B 116/10
Title: Āsavamāṃsamatsyavidhāna
Dimensions: 31.5 x 14 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5153
Remarks:
Reel No. B 116/10
Inventory No. 4228
Title Āśavādīvidhāna
Remarks an alternative title is Āsavamāṃsamatsyavidhāna
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.5 x 14.0 cm
Binding Hole
Folios 14
Lines per Folio 10
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word guruḥ of the verso
Place of Deposit NAK
Accession No. 5/5153
Manuscript Features
Explains about pañcamakāra
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athāsavavidhānam ||
vinā dravyādivāsena na smaren na japet tathā ||
ye smaraṃti mahāmūḍhā (2) teṣāṃ duḥkhaṃ pade pade ||
nāsavena vinā maṃtraṃ vinā maṃtreṇa āsavaṃ ||
parasparavirodhitvāt kathaṃ pūjā vidhīyate ||
(3) tatsaṃśayanivṛttiṃ ca jñātvā gurumukhād yajet ||
vīkṣaṇasparśanadhyānamaṃtramudrāviśodhanaiḥ (!) || (fol. 1r1–3)
End
vīṇāvādyavinodagītaniratāṃ nīlāṃśukollāsinīm ||
viṃ(8)boṣṭhī navayauvakārdracaraṇām ākarṇya keśāṃśukām ||
hṛdyāṃgīṃ sitakhaṇḍa uṇḍaladharāṃ māṇikyabhuṣojjva(9)lām ||
mātaṃgī (!) praṇato smi susmitamukhīṃ devīṃ śukaśyāmalāṃ
kaulikai (!) chāktisahitais (!) taduchiṣṭaṃ (!) tu sevayet
(10) svaśaktiṃ vīraśaktiṃ vā dīkṣitāṃ gururūpiṇīm ||
pāpayitvā piven madyaṃ miti (!) śāstrasya niścayaḥ || || ||
tataḥ gurvādibhyaḥ pātranivedanam || || (fol. 14r7–10)
Microfilm Details
Reel No. B 116/10
Date of Filming 07-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 04-07-2006